कालिदासयुगे समाजस्य संस्कृतिस्य च प्रभावस्य अन्वेषणम ्

Authors

  • श्रीकृ ष्ण नायक शोधववद्वान,् संस्कृ ि ववभागः (धमशम ास्त्रम)् , वाई बी एन ववश्वववद्याियः, रााँची Author

Keywords:

धममशास्त्र , गुप्तकाि , कालिदास , कानूनी र्रम्र्रा , सांस्कृतिक अनुकूिन , प्राचीन भारिीय ववगध , र्ाठ्य व्याख्या।

Abstract

प्राचीनभारिस्य मूिभूिं कानूनी नैतिकं च कोर्मस ् धममशास्त्रं ववशेषिया गुप्तकािे सामाजजकराजनैतिकसांस्कृतिकमान्यिानां
स्वरूर्तनमामणे महत्त्वर्ूणाां भूलमकां तनवमहति स्म अजस्मन् र्त्रे धममशास्त्रलसद्दान्िानां समाजे िेषां व्यावहाररकप्रयोगानाञ्च
गतिशीिर्रस्र्रक्रियायाः अन्वेषणं कृिम ् , कालिदासयुगं केन्रीकृत्य। अध्ययनं र्रीक्षिे यि् र्ाठ्यववधानानाम ् व्याख्या
कथं कृिा , ववकलसिसामाजजकसन्दभेषु अनुकूलििं च , शासनशास्त्रे, सामाजजकसङ्गठने, सांस्कृतिकप्रथासु च धममशास्त्रस्य
िचीििां िचीििां च प्रकाशयति। कालिदासस्य साहहजत्यककृियः गुप्तयुगस्य जीवविवास्िववकिानां बहुमूल्यं अन्वेषणं
प्रददति , यि् र्ररविमनशीिर्ररजस्थिेः प्रतिक्रियारूर्ेण धममशास्त्रस्य मानदण्डानां र्ािनं र्ररविमनं च प्रतिबबम्बयति अवर् च ,
अजस्मन् र्त्रे धममशास्त्रस्य गुप्तोत्तरववकासस्य अन्वेषणं कृिम ् अजस्ि , यत्र िस्य प्रासंगगकिां स्थार्तयिुं भाष्यानां
क्षेत्रीयअनुकूिनानां च भूलमकायां बिं दत्तम ् अजस्ि ववद्यायाः ववद्वत्त्वस्य च संरक्षणाथां प्रलसद्दः गुप्तकािः धममशास्त्रज्ञानस्य
समेकने , र्ीहिषु िस्य संचरणं सुतनजित्य , महत्त्वर्ूणाां भूलमकां तनवमहति स्म अध्ययनेन एिदवर् सम्बोगधिं यि् धममशास्त्रेण
कानूनीव्यवस्थाः , सामाजजकर्दानुिमाः , नैतिकरूर्रेखाः च कथं प्रभावविाः , भारिीयसमाजस्य नैतिकिानेन आकारः च।
र्ाठ्यर्रम्र्राणां व्यावहाररकशासनस्य च प्रतिच्छेदनस्य ववश्लेषणं कृत्वा अयं शोधः समाजर्ररविमनानां प्रति तनरन्िरं
अनुकूििां कुवमिी जीवविर्रम्र्रारूर्ेण धममशास्त्रस्य महत्त्वं रेखांकयति। तनष्कषामः प्राचीनकानूनी -नैतिकग्रन्थाः कथं
गतिशीिाः एव आसन्, सामाजजक -राजनैतिक -र्ररविमनानां प्रतिक्रियां दत्त्वा , िेषां आधारभूिमूल्यातन अवर् धारयन्, इति
व्यार्किया अवगमने योगदानं ददति समकािीनकानूनीसांस्कृतिकप्रवचनेषु धममशास्त्रलसद्दान्िानां तनरन्िरप्रभावस्य
अवगमनाय एिस्य ऐतिहालसकस्य अनुकू ििायाः अवगमनं अत्यावश्यकम।्

Downloads

Published

2024-01-28

How to Cite

कालिदासयुगे समाजस्य संस्कृतिस्य च प्रभावस्य अन्वेषणम ्. (2024). International Journal of Engineering and Science Research, 14(1), 271-280. https://www.ijesr.org/index.php/ijesr/article/view/659

Similar Articles

You may also start an advanced similarity search for this article.